梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第594頁 / 共719頁

序號4-76

梵語 viśiṣṭa-ratnāna mahanta-rāśir muhūrta-mātreṇa ayam adya labdhaḥ / na cintito nāpi kadāci prārthitas [4-76-1] taṃ śrutva āścarya-gatā sma sarve [4-76-2] //2//
護譯 尊妙珍寶,為大積聚,一處合集,以賜我等。未曾思念,亦不有求,還聞弘教,心懷踴躍。
什譯 佛說聲聞,當得作佛,無上寶聚,不求自得。

序號4-76-1

梵語 viśiṣṭa-ratnāna [4-76-1-1] mahanta-rāśir [4-76-1-2] muhūrta-mātreṇa [4-76-1-3] ayam [4-76-1-4] adya [4-76-1-5] labdhaḥ [4-76-1-6] / na cintito [4-76-1-7] nāpi kadāci prārthitas [4-76-1-8]
梵語非連聲形式 viśiṣṭa-ratnāna mahanta-rāśiḥ muhūrta-mātreṇa ayam adya labdhaḥ / na cintitaḥ na api kadāci prārthitaḥ
現代漢譯 今日僅在瞬間(我們就)獲得這沒被考慮過,也從未被追求過的無上大寶聚。

第594頁 / 共719頁