梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第267頁 / 共328頁

序號4-76

梵語 viśiṣṭa-ratnāna mahanta-rāśir muhūrta-mātreṇa ayam adya labdhaḥ / na cintito nāpi kadāci prārthitas [4-76-1] taṃ śrutva āścarya-gatā sma sarve [4-76-2] //2//
護譯 尊妙珍寶,為大積聚,一處合集,以賜我等。未曾思念,亦不有求,還聞弘教,心懷踴躍。
什譯 佛說聲聞,當得作佛,無上寶聚,不求自得。

第267頁 / 共328頁