梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第593頁 / 共719頁

序號4-75

梵語 āścarya-bhūtā sma tathādbhutāś ca audbilya-prāptā sma śṛuṇitva ghoṣaṃ [4-75-1] / sahasaiva asmābhir ayaṃ tathādya manojña-ghoṣaḥ śrutu nāyakasya [4-75-2] //1//
護譯 我等今日,逮聞斯音,怪之愕然,得未曾有,由是之故,心用悲喜。又省導師,柔軟音聲,
什譯 我等今日,聞佛音教,歡喜踴躍,得未曾有。

序號4-75-2

梵語 sahas [4-75-2-1] aiva [4-75-2-2] asmābhir [4-75-2-3] ayaṃ tathā [4-75-2-5] dya [4-75-2-6] manojña-ghoṣaḥ [4-75-2-4] śrutu [4-75-2-7] nāyakasya [4-75-2-8]
梵語非連聲形式 sahasā eva asmābhiḥ ayam tathā adya manojña-ghoṣaḥ śrutu nāyakasya
現代漢譯 實在沒有想到,今日我們竟能聽到導師這般美妙悅耳的聲音。

第593頁 / 共719頁