梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第592頁 / 共719頁

序號4-75

梵語 āścarya-bhūtā sma tathādbhutāś ca audbilya-prāptā sma śṛuṇitva ghoṣaṃ [4-75-1] / sahasaiva asmābhir ayaṃ tathādya manojña-ghoṣaḥ śrutu nāyakasya [4-75-2] //1//
護譯 我等今日,逮聞斯音,怪之愕然,得未曾有,由是之故,心用悲喜。又省導師,柔軟音聲,
什譯 我等今日,聞佛音教,歡喜踴躍,得未曾有。

序號4-75-1

梵語 āścarya-bhūtā [4-75-1-1] sma [4-75-1-2] tathā [4-75-1-3] dbhutāś [4-75-1-4] ca [4-75-1-5] audbilya-prāptā [4-75-1-6] sma śṛuṇitva [4-75-1-7] ghoṣaṃ [4-75-1-8]
梵語非連聲形式 āścarya-bhūtāḥ sma tathā adbhutāḥ ca audbilya-prāptāḥ sma śṛuṇitva ghoṣam
現代漢譯 聽見此音後,(我們)感到如此驚奇及喜悅。

第592頁 / 共719頁