梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第266頁 / 共328頁

序號4-75

梵語 āścarya-bhūtā sma tathādbhutāś ca audbilya-prāptā sma śṛuṇitva ghoṣaṃ [4-75-1] / sahasaiva asmābhir ayaṃ tathādya manojña-ghoṣaḥ śrutu nāyakasya [4-75-2] //1//
護譯 我等今日,逮聞斯音,怪之愕然,得未曾有,由是之故,心用悲喜。又省導師,柔軟音聲,
什譯 我等今日,聞佛音教,歡喜踴躍,得未曾有。

第266頁 / 共328頁