梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第264頁 / 共328頁

序號4-73

梵語 sahasaivāsmābhir niḥspṛhair anākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitaṃ sarva-jñatā-ratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ [4-73-1]
梵語非連聲形式 sahasā eva asmābhiḥ niḥspṛhaiḥ anākāṅkṣitam amārgitam aparyeṣitam acintitam aprārthitam sarva-jñatā-ratnam pratilabdham yathā api idam tathāgatasya putraiḥ
現代漢譯 “(對如來知見)並不渴求的我們,實在是沒有想到,竟如同如來諸子(獲得一切智之寶)一般,得到這從未被渴望、尋求、追求、考慮、欲求過的一切智之寶。”
evam的同位語。
護譯 “今如來尊現諸通慧,我等以獲大聖珍寶,佛則為父我則為子,父子同體焉得差別。猶如長者臨壽終時於大眾前,宣令帝王梵志長者君子,今諸所有庫藏珍寶用賜其子,子聞歡喜得未曾有。佛亦如是,先現小乘一時悅我,然今最後,普令四輩比丘、比丘尼、清信士、清信女,天上世間一切人民,顯示本宜。佛權方便說三乘耳,尚無有二豈當有三?是諸聲聞皆當成佛,我等悅豫不能自勝。”
什譯 “本無心有所悕求。今法王大寶自然而至,如佛子所應得者皆已得之。”

第264頁 / 共328頁