梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第588頁 / 共719頁

序號4-72

梵語 asmākaṃ cedānīṃ bhagavān adhimukti-balaṃ jñātvedam udāhṛtavān [4-72-1] anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ [4-72-2]
現代漢譯 “適才世尊知道我們具有志向之力後,已發出此音。世尊啊!因此我們這樣說。
新主題鏈,因果複句
護譯 “譬如彼子與父別久,行道遙見,不識何人呼而怖懼;後稍稍示威儀法則乃知是父。佛亦如是,吾等不解菩薩大士,雖從法生為如來子,但求滅度,不志道場坐於樹下降魔官屬度脫一切。我輩自謂已得解脫,以是之故,今日覩聞未為成就,不為出家不成沙門。
什譯 “是故我等說:

序號4-72-1

梵語 asmākaṃ cedānīṃ [4-72-1-2] [4-72-1-3] bhagavān [4-72-1-4] adhimukti-balaṃ [4-72-1-1] jñātv [4-72-1-5] edam [4-72-1-6] udāhṛtavān [4-72-1-7]
梵語非連聲形式 asmākam ca idānīm bhagavān adhimukti-balam jñātvā idam udāhṛtavān
現代漢譯 適才世尊知道我們具有信力後,已發出此音。

第588頁 / 共719頁