梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第583頁 / 共719頁

序號4-69

梵語 tat kasya hetoḥ [4-69-1] /yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ [4-69-2] /api tu khalu punar hīnādhimuktāḥ [4-69-3]
現代漢譯 “為什麼?因為我們是如來的真實兒子,卻又信仰低下。
新主題鏈,對比式並列複句
護譯 “所以者何?雖為佛子下賤怯弱,
什譯 “所以者何?我等昔來真是佛子,而但樂小法。

序號4-69-2

梵語 yathāpi nāma [4-69-2-1] vayaṃ [4-69-2-2] tathāgatasya bhūtāḥ putrāḥ [4-69-2-3]
梵語非連聲形式 yathā api nāma vayam tathāgatasya bhūtāḥ putrāḥ
現代漢譯 正如我們是如來的真實兒子。
護譯 雖為佛子。 [注] 分句
什譯 我等昔來真是佛子。 [注] 分句

第583頁 / 共719頁