梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第260頁 / 共328頁

序號4-69

梵語 tat kasya hetoḥ [4-69-1] /yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ [4-69-2] /api tu khalu punar hīnādhimuktāḥ [4-69-3]
現代漢譯 “為什麼?因為我們是如來的真實兒子,卻又信仰低下。
新主題鏈,對比式並列複句
護譯 “所以者何?雖為佛子下賤怯弱,
什譯 “所以者何?我等昔來真是佛子,而但樂小法。

第260頁 / 共328頁