梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第578頁 / 共719頁

序號4-68

梵語 tat kasya hetoḥ [4-68-1] /upāya-kauśalyena tathāgato ’smākam adhimuktiṃ prajānāti [4-68-2] /tac ca vayaṃ na jānīmo na budhyāmahe yad idaṃ bhagavataitarhi kathitaṃ [4-68-3] yathā vayam bhagavato bhūtāḥ putrā [4-68-4] bhagavāṃś cāsmākaṃ smārayati tathāgata-jñāna-dāyādān [4-68-5]
現代漢譯 “為什麼?透過方法上的善巧,如來得知我們的志向,而我們對世尊今日所說卻不知不覺,也就是:我們是世尊真正的兒子。然而世尊讓我們想起(自己是)如來智慧的繼承人。
新主題鏈,對比式並列複句
護譯 “所以者何?世雄大通善權方便,知我志操不解深法,為現聲聞,畏三界法及生老死,色聲香味細滑之事,趣欲自濟不救一切,離大慈悲智慧善權,禪定三昧乃知人心,不覩一切眾生根原。譬如窮士求衣索食,而父須待欲使安樂,子不覺察。佛以方便隨時示現,我等不悟。今乃自知成佛真子,無上孫息為佛所矜,施以大慧。
什譯 “所以者何?佛知我等心樂小法,以方便力、隨我等說;而我等不知真是佛子。今我等方知世尊,于佛智慧無所悋惜。

序號4-68-2

梵語 upāya-kauśalyena [4-68-2-1] tathāgato [4-68-2-2] ’smākam adhimuktiṃ [4-68-2-3] prajānāti [4-68-2-4]
梵語非連聲形式 upāya-kauśalyena tathāgataḥ asmākam adhimuktim prajānāti
現代漢譯 透過方法上的善巧,如來得知我們的志向,而我們對世尊今日所說不知不覺,也就是:我們是世尊真正的兒子。然而世尊讓我們想起(自己是)如來智慧的繼承人。
護譯 世雄大通善權方便,知我志操不解深法,佛以方便隨時示現。 [注] 分句
什譯 所以者何?佛知我等心樂小法,以方便力、隨我等說。 [注] 分句

第578頁 / 共719頁