梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第258頁 / 共328頁

序號4-67

梵語 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgata-jñāna-darśanam ārabhyodārāṃ dharma-deśanāṃ kurmas tathāgata-jñānaṃ vivarāmo darśayāma upadarśayāmo vayaṃ bhagavaṃs tato niḥspṛhāḥ samānāḥ [4-67-1]
梵語非連聲形式 te vayam bhagavan bodhisattvānām mahāsattvānām tathāgata-jñāna-darśanam ārabhya udārām dharma-deśanām kurmaḥ tathāgata-jñānam vivarāmaḥ darśayāma upadarśayāmaḥ vayam bhagavan tatas niḥspṛhāḥ samānāḥ
現代漢譯 “世尊啊!我們這些人針對如來的智慧和見解,為諸位菩薩大士宣說高貴的法教,揭示、展現、指出如來的智慧。世尊啊!同時我們對如來的知見無所渴求。
新主題鏈
護譯 “又世尊為我等示現菩薩大士慧誼,餘黨奉行為眾說法,當顯如來聖明大德,鹹使暢入隨時之誼。
什譯 “我等又因如來智慧,為諸菩薩開示演說,而自於此無有志願。

第258頁 / 共328頁