梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第575頁 / 共719頁

序號4-66

梵語 niḥspṛhāś ca vayaṃ bhagavaṃs tata evaṃ jānīma etad evāsmākaṃ bahukaraṃ yad vayaṃ tathāgatasyāntikād divasa-mudrām iva nirvāṇam pratilabhāmahe [4-66-1]
梵語非連聲形式 niḥspṛhāḥ ca vayam bhagavan tatas evam jānīmaḥ etat eva asmākam bahukaram yat vayam tathāgatasya antikāt divasa-mudrām iva nirvāṇam pratilabhāmahe
現代漢譯 “世尊啊!然而我們不關心這點。我們如此認為:在如來身邊所得到的,猶如一日工錢的涅槃,就是我們的大利益。
新主題鏈
護譯 “蠲除饑[食+內]授大妙印。唯然大聖!於今耆年,斯大迦葉從如來所朝旦印印,當至無為。
什譯 “我等從佛,得涅槃一日之價,以為大得;於此大乘,無有志求。

序號4-66-1

梵語 niḥspṛhāś [4-66-1-1] ca [4-66-1-2] vayaṃ [4-66-1-3] bhagavaṃs [4-66-1-4] tata [4-66-1-5] evaṃ [4-66-1-6] [4-66-1-9] jānīma [4-66-1-7] etad [4-66-1-8] evāsmākaṃ [4-66-1-10] bahukaraṃ [4-66-1-11] yad [4-66-1-12] vayaṃ tathāgatasyāntikād [4-66-1-13] divasa-mudrām [4-66-1-14] iva [4-66-1-15] nirvāṇam [4-66-1-16] pratilabhāmahe [4-66-1-17]
梵語非連聲形式 niḥspṛhāḥ ca vayam bhagavan tatas evam jānīmaḥ etat eva asmākam bahukaram yat vayam tathāgatasya antikāt divasa-mudrām iva nirvāṇam pratilabhāmahe
現代漢譯 “世尊啊!然而我們不關心這點。我們如此認為:在如來身邊所得到的,猶如一日工錢的涅槃,就是我們的大利益。
新主題鏈
護譯 “蠲除饑[食+內]授大妙印。唯然大聖!於今耆年,斯大迦葉從如來所朝旦印印,當至無為。
什譯 “我等從佛,得涅槃一日之價,以為大得;於此大乘,無有志求。

第575頁 / 共719頁