梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第574頁 / 共719頁

序號4-65

梵語 prajānāti ca tathāgato ’smākaṃ hīnādhimuktikatāṃ [4-65-1] tataś ca bhagavān asmān upekṣate na saṃbhinatti nācaṣṭe [4-65-2] yo ayaṃ tathāgatasya jñāna-kośa eṣa eva yuṣmākaṃ bhaviṣyatīti [4-65-3] bhagavāṃś cāsmākam upāya-kauśalyenāsmiṃs tathāgata-jñāna-kośe dāyādān saṃṣthāpayati [4-65-4]
現代漢譯 “如來知道我們志向低劣,因此先不管我們,不加入我們,不告訴我們: ‘凡是如來的智慧寶藏,都將是你們的。” 然而,透過方法上的善巧,世尊讓我們穩立於如來智慧寶藏繼承者(的地位上)。
新主題鏈,聯合式並列複句
護譯 “謂觀我等懈廢下劣,而不分別,不能志願,此如來法珍寶之藏,於今世尊以權方便,觀于本際慧寶帑藏,
什譯 “然世尊先知我等,心著弊欲,樂於小法,便見縱捨,不為分別:‘汝等當有如來知見寶藏之分。’世尊以方便力,說如來智慧。

序號4-65-4

梵語 bhagavāṃś [4-65-4-1] [4-65-4-2] cāsmākam [4-65-4-3] upāya-kauśalyen [4-65-4-4] āsmiṃs tathāgata-jñāna-kośe [4-65-4-5] dāyādān [4-65-4-6] saṃṣthāpayati [4-65-4-7]
梵語非連聲形式 bhagavān ca asmākam upāya-kauśalyena asmin tathāgata-jñāna-kośe dāyādān saṃṣthāpayati
現代漢譯 然而,透過方法上的善巧,世尊讓我們穩立於如來智慧寶藏繼承人(的地位上)。
護譯 於今世尊以權方便,觀於本際慧寶帑藏。 [注] 分句
什譯 世尊以方便力,說如來智慧。 [注] 分句

第574頁 / 共719頁