梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第254頁 / 共328頁

序號4-63

梵語 tato vayaṃ bhagavatā bahūn dharmān pratyavarān saṃkāra-dhānasadṛśān anuvicintayitāḥ [4-63-2] / teṣu cāsma prayuktā ghaṭamānā vyāyacchamānā nirvāṇa-mātraṃ ca vayaṃ bhagavan divasa-mudrām iva paryeṣāmāṇā mārgāmaḥ [4-63-2]
現代漢譯 “於是,世尊讓我們思考:許多低級法教如同糞池,而我們卻致力於(低劣法)當中發奮努力。世尊啊!並且就像(窮子只求)一日的工錢一樣,我們只追求(自己的)涅槃。
新主題句,聯合式並列複句
護譯 “於是,世尊有無央數聖眾之寶,以五神通除五陰蓋,常修精進在彼道教,志于滅度,謂為妙印。
什譯 “今日世尊令我等思惟,蠲除諸法戲論之糞,我等於中勤加精進,得至涅槃一日之價。

第254頁 / 共328頁