梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第253頁 / 共328頁

序號4-62

梵語 vayaṃ ca bhagavaṃs tisṛbhir duḥkhatābhiḥ saṃpīḍitā abhūma [4-62-1] /katamābhis tisṛbhir yad uta duḥkha-duḥkhatayā saṃskāra-duḥkhatayā vipariṇāma-duḥkhatayā ca saṃsāre ca hīnādhimuktikāḥ [4-62-2]
現代漢譯 “世尊啊!我們遭受三種痛苦折磨。哪三種?即苦苦、行苦、壞苦,因此在生死輪迴中,志向低下。
新主題句
護譯 “勉濟吾等三界勤苦,如富長者還執其子,度脫生死。
什譯 “世尊!我等以三苦故,於生死中受諸熱惱,迷惑無知,樂著小法。

第253頁 / 共328頁