梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第252頁 / 共328頁

序號4-61

梵語 evam eva bhagavan vayaṃ tathāgatasya putra-pratirūpakās [4-61-1] tathāgataś cāsmākam evaṃ vadati putrā mama yūyam iti yathā sa gṛhapatiḥ [4-61-2]
現代漢譯 “世尊啊!確實如此,我們好似如來的兒子,而如來就像這位家長,對我們這樣說:‘你們是我的兒子。’
新主題鏈,聯合式並列複句
護譯 諸聲聞等又白佛言:“大富長者則譬如來,諸學士者則謂佛子。
什譯 “世尊!大富長者則是如來,我等皆似佛子,如來常說我等為子。

第252頁 / 共328頁