梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第561頁 / 共719頁

序號4-60

梵語 atha khalu bhagavan sa daridra-puruṣas tasmin samaya imam evaṃ-rūpaṃ ghoṣaṃ śrutvāścaryādbhuta-prāpto [4-60-1] bhaved [4-60-2] evaṃ ca vicintayet sahasaiva mayedam eva tāvad dhiraṇya-suvarṇa-dhana-dhānya-kośa-koṣṭhāgāraṃ pratilabdham iti [4-60-3]
現代漢譯 “世尊啊!這時,這個窮人聽到這番話後,感到無比驚奇,心想:‘我竟忽然得到這一藏有金銀財寶和稻穀的寶庫和倉庫。’
新主題鏈,連動式
護譯 “子聞宣令大眾之音,心益欣然而自念言:‘餘何宿福得領室藏?’”
什譯 “世尊!是時窮子聞父此言,即大歡喜,得未曾有,而作是念:‘我本無心有所希求,今此寶藏自然而至。’

序號4-60-1

梵語 atha khalu [4-60-1-1] bhagavan [4-60-1-2] sa daridra-puruṣas [4-60-1-3] tasmin samaya [4-60-1-4] imam evaṃ-rūpaṃ ghoṣaṃ [4-60-1-5] śrutvā [4-60-1-6] ścaryādbhuta-prāpto
梵語非連聲形式 atha khalu bhagavan saḥ daridra-puruṣaḥ tasmin samaye imam evaṃ-rūpam ghoṣam śrutvā (āścarya-adbhuta-prāptaḥ)
現代漢譯 世尊啊!這時,這個窮人聽到這番話後。
護譯 子聞宣令大眾之音。 [注] ger.結構↔連動式的VP1
什譯 世尊!是時窮子聞父此言。 [注] ger.結構↔連動式的VP1

第561頁 / 共719頁