梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第197頁 / 共328頁

序號4-6

梵語 te vayaṃ bhagavann etarhi bhagavato ’ntikāc chrāvakāṇām api vyākaraṇam anuttarāyāṃ samyak-saṃbodhau bhavatīti śrutvāścaryādbhuta-prāptā mahā-lābha-prāptāḥ sma [4-6-1] bhagavann adya sahasaivemam evaṃ-rūpam aśruta-pūrvaṃ tathāgata-ghoṣaṃ śrutvā mahā-ratna-pratilabdhāś ca sma bhagavann aprameya-ratna-pratilabdhāś ca sma [4-6-2] / bhagavann amārgitaṃ aparyeṣṭam acintitam aprārthitaṃ cāsmābhir bhagavann idam evaṃ-rūpaṃ mahā-ratnaṃ pratilabdham [4-6-3]
現代漢譯 “世尊!今日我們從世尊身邊聽說“眾聲聞也被預言將會成就無上正等正覺”後,深感驚奇,得大利益。世尊!今日忽然聽見這樣前所未聞的如來話語,便獲得巨大珍寶。世尊!我們獲得無量珍寶。世尊!我們未曾追求尋覓,就得到這樣巨大珍寶。
新主題鏈,聯合式並列複句
護譯 “而今大聖授聲聞決當成正覺,心用愕然,怪未曾有。餘得大利,各當奉事,乃獲逮聞如是品經。從過去佛常聞斯法,故初值遇,則我祿厚,喻獲妙寶,無央數妙意所至願,現在於色而無所畏,珍琦鼓樂自然為鳴,而燃大燈照耀彌廣,栴檀叢林芬蘊而香。
什譯 “我等今於佛前,聞授聲聞阿耨多羅三藐三菩提記,心甚歡喜,得未曾有。不謂於今,忽然得聞希有之法,深自慶幸,獲大善利,無量珍寶、不求自得。

第197頁 / 共328頁