梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第557頁 / 共719頁

序號4-59

梵語 śṛṇvantu bhavanto ’yaṃ mama putra auraso mayaiva janitaḥ [4-59-1] /amukaṃ nāma nagaraṃ tasmād eṣa pañcāśad varṣo naṣṭaḥ [4-59-2] /amuko nāmaiṣa nāmnāham apy amuko nāma [4-59-3] /tataś cāhaṃ nagarād etam eva mārgamāṇa ihāgataḥ [4-59-4] /eṣa mama putro ’ham asya pitā [4-59-5] /yaḥ kaś-cin mamopabhogo ’sti taṃ sarvam asmai puruṣāya niryātayāmi [4-59-6] yac ca me kiṃ-cid asti pratyātmakaṃ dhanaṃ tat sarvam eṣa eva jānāti [4-59-7]
現代漢譯 “‘各位請聽!這是我的親生兒子,確實是我生的。有個名叫某某的城。他從那裏失蹤了五十年。他叫某某,我也叫某某。我為找尋此人,從那座城來到這裡。這人是我的兒子,我是這人的父親。我會將我所有的財富享用都贈予這個人,而這個人對我的私有財產也都一清二楚。’evam的同位成分
直接引語。聯合式並列複句
護譯 “‘各且明聽!斯是吾子則吾所生,名字為某,捨我流迸二三十年,今乃相得。斯則吾子,吾則是父,所有財寶皆屬我子。’
什譯 “‘諸君當知!此是我子,我之所生。於某城中、舍吾逃走,伶俜辛苦五十餘年,其本字某。我名某甲,昔在本城懷憂推覓,忽於此間遇會得之。此實我子,我實其父。今我所有一切財物,皆是子有,先所出內,是子所知。’

序號4-59-4

梵語 tataś cāhaṃ nagarād etam eva mārgamāṇa ihāgata [4-59-4-1] [4-59-4-2] ataś [4-59-4-3] cāhaṃ nagarād etam [4-59-4-4] eva [4-59-4-5] mārgamāṇa [4-59-4-6] ih [4-59-4-7] āgataḥ [4-59-4-8]
梵語非連聲形式 tataḥ ca aham nagarāt etam eva mārgamāṇaḥ iha āgataḥ
現代漢譯 我為找尋此人,也從那座城來到這裡。
護譯 今乃相得。 [注] 分句
什譯 昔在本城懷憂推覓,忽於此間遇會得之。 [注] 分句

第557頁 / 共719頁