梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第249頁 / 共328頁

序號4-58

梵語 atha khalu bhagavan sa gṛha-patis taṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvāvamardita-cittam [4-58-1] udāra-saṃjñayā ca paurvikayā daridra-cintayā ṛtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā [4-58-2] maraṇa-kāla-samaye pratyupasthite taṃ daridra-puruṣam ānāyya [4-58-3] mahato jñāti-saṃghasyopanāmayitvā [4-58-4] rājño vā rāja-mātrasya vā purato naigama-jānapadānāṃ ca saṃmukham evaṃ saṃśrāvayet [4-58-5]
現代漢譯 “世尊啊!這時這位家長知道兒子已是有能力且成熟的守護(財產的)人。高貴的想法已降伏他的心,並為之前的貧窮思想而深感慚愧厭惡,於是在臨終前,招來這個窮人,引見給眾親屬,在國王或大臣面前,並且當著城鄉眾人,這樣宣佈:
新主題句,連動式
護譯 “父知子志,身行謹勅,先貧後富,益加欣慶,宗敬親屬,禮拜耆長,父於國王、君主、大臣、眾會前曰:
什譯 “復經少時,父知子意漸已通泰,成就大志,自鄙先心。臨欲終時,而命其子並會親族、國王、大臣、剎利、居士。皆悉已集,即自宣言:

第249頁 / 共328頁