梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第248頁 / 共328頁

序號4-57

梵語 atha khalu bhagavan sa daridra-puruṣo ’nena paryāyeṇa tac ca tasya gṛha-pateḥ prabhūtaṃ hiraṇya-suvarṇa-dhana-dhānya-koṣṭhāgāraṃ saṃjānīyād [4-57-1] ātmanā ca tato niḥspṛho bhaven na ca tasmāt kiṃ-cit prārthayed antaśaḥ saktu-prastha-mūlya-mātram [4-57-2] api tatraiva ca kaṭapali-kuñcikāyāṃ vāsaṃ kalpayet tām eva daridra-cintām anuvicintayamānaḥ [4-57-3]
現代漢譯 “世尊啊!於是這個窮人通過這種方式完全了知家長的這個富藏金銀財寶和稻穀的庫房,然而自己對此卻不希求,並且不渴望從中求得任何東西,即使只是等值於一升麨麵的金額。此外在這裏他仍抱著貧窮的觀念,住在茅草屋中。
新主題鏈,對比式並列複句
護譯 “‘輒備奉教,喜不自勝,所行至誠,不失本誓。’
什譯 “爾時窮子,即受教勅,領知眾物,金銀珍寶及諸庫藏,而無悕取一飡之意。然其所止故在本處,下劣之心亦未能捨。

第248頁 / 共328頁