梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第545頁 / 共719頁

序號4-56

梵語 tat kasya hetoḥ [4-56-1] /yādṛśa evāham asya dravyasya svāmī tādṛśaḥ tvam api mā ca me tvaṃ kiṃ-cid ato vipraṇāśayiṣyasi [4-56-2]
現代漢譯 “‘為什麼?你同我一樣,也是這財產的主人。從此以後,你一定不要讓我的財產有一點損失。’
新主題句
護譯 (無)。
什譯 “‘所以者何?今我與汝,便為不異,宜加用心,無令漏失。’

序號4-56-2

梵語 yādṛśa eva [4-56-2-2] aham [4-56-2-1] [4-56-2-3] asya dravyasya svāmī [4-56-2-4] tādṛśaḥ tvam [4-56-2-5] api [4-56-2-6] [4-56-2-7] ca [4-56-2-8] me [4-56-2-9] tvam kiṃ-cid [4-56-2-10] ataḥ [4-56-2-11] vipraṇāśayiṣyasi [4-56-2-12]
梵語非連聲形式 yādṛśaḥ eva aham asya dravyasya svāmī tādṛśaḥ tvam api mā ca me tvam kiṃ-cid atas vipraṇāśayiṣyasi
現代漢譯 正如我是這財產的主人,你也一樣。從此以後,你一定不要讓我的任何財產有一點損失。
護譯 (無)。
什譯 今我與汝,便為不異,宜加用心,無令漏失。

第545頁 / 共719頁