梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第247頁 / 共328頁

序號4-56

梵語 tat kasya hetoḥ [4-56-1] /yādṛśa evāham asya dravyasya svāmī tādṛśaḥ tvam api mā ca me tvaṃ kiṃ-cid ato vipraṇāśayiṣyasi [4-56-2]
現代漢譯 “‘為什麼?你同我一樣,也是這財產的主人。從此以後,你一定不要讓我的財產有一點損失。’
新主題句
護譯 (無)。
什譯 “‘所以者何?今我與汝,便為不異,宜加用心,無令漏失。’

第247頁 / 共328頁