梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第539頁 / 共719頁

序號4-54

梵語 atha khalu bhagavaṃs tasya gṛha-pater glānyaṃ pratyupasthitaṃ bhavet sa maraṇa-kāla-samayaṃ cātmanaḥ pratyupasthitaṃ samanupaśyet [4-54-1] /sa taṃ daridra-puruṣam evaṃ vadet [4-54-2]
現代漢譯 “世尊啊!這時,這位家長罹患疾病,眼看自己死期臨近,便對窮人這樣說道:
新主題鏈,因果複句
護譯 “時大長者寢疾于床,知壽欲終,自命其子,而告之曰:
什譯 “世尊,爾時長者有疾,自知將死不久。語窮子言:

序號4-54-2

梵語 sa [4-54-2-1] taṃ daridra-puruṣam [4-54-2-2] evaṃ [4-54-2-3] vadet [4-54-2-4]
梵語非連聲形式 saḥ tam daridra-puruṣam evam vadet
現代漢譯 他對窮人這樣說道:
護譯 自命其子而告之曰。 [注] 主句。
什譯 語窮子言。 [注] 主句。

第539頁 / 共719頁