梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第245頁 / 共328頁

序號4-54

梵語 atha khalu bhagavaṃs tasya gṛha-pater glānyaṃ pratyupasthitaṃ bhavet sa maraṇa-kāla-samayaṃ cātmanaḥ pratyupasthitaṃ samanupaśyet [4-54-1] /sa taṃ daridra-puruṣam evaṃ vadet [4-54-2]
現代漢譯 “世尊啊!這時,這位家長罹患疾病,眼看自己死期臨近,便對窮人這樣說道:
新主題鏈,因果複句
護譯 “時大長者寢疾于床,知壽欲終,自命其子,而告之曰:
什譯 “世尊,爾時長者有疾,自知將死不久。語窮子言:

第245頁 / 共328頁