梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第244頁 / 共328頁

序號4-53

梵語 atha viṃśater varṣāṇām atyayena sa daridra-puruṣas tasya gṛha-pater niveśane viśrabdho bhaven niṣkramaṇa-praveśe tatraiva ca kaṭapali-kuñcikāyāṃ vāsaṃ kalpayet [4-53-1]
梵語非連聲形式 atha viṃśateḥ varṣāṇām atyayena saḥ daridra-puruṣaḥ tasya gṛha-pateḥ niveśane viśrabdhaḥ bhaven niṣkramaṇa-praveśe tatra eva ca kaṭapali-kuñcikāyām vāsam kalpayet
現代漢譯 “於是二十年過後,這個窮人對於進出這位家長的宅第很有自信,不過仍然住在茅草屋中。
新主題句
護譯 (無)。
什譯 “過是已後,心相體信,入出無難,然其所止猶在本處。

第244頁 / 共328頁