梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第243頁 / 共328頁

序號4-52

梵語 anena bhagavan paryāyeṇa sa gṛha-patiḥ putra-kāma-tṛṣito viṃśati-varṣāṇi taṃ putraṃ saṃkāra-dhānaṃ śodhāpayet [4-52-1]
梵語非連聲形式 anena bhagavan paryāyeṇa sa gṛha-patiḥ putra-kāma-tṛṣitaḥ viṃśati-varṣāṇi tam putram saṃkāra-dhānam śodhāpayet
現代漢譯 “世尊啊!如此地,這位深受愛子之情所影響的家長,讓兒子清理糞池二十年。
新主題句
護譯 諸尊聲聞共白佛言:“彼時窮子,播盪流離二三十年,至長者家乃得申敘,追惟前後,遊觀所更,心悉念之。
什譯 “爾時窮子雖欣此遇,猶故自謂客作賤人。由是之故,於二十年中常令除糞。

第243頁 / 共328頁