梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第242頁 / 共328頁

序號4-51

梵語 atha khalu bhagavan sa gṛha-patis tasya putra iti nāma kuryāt sa ca daridra-puruṣas tasya gṛha-pater antike pitṛ-saṃjñām utpādayet [4-51-1]
梵語非連聲形式 atha khalu bhagavan saḥ gṛha-patiḥ tasya putraḥ iti nāma kuryāt saḥ ca daridra-puruṣaḥ tasya gṛha-pateḥ antike pitṛ-saṃjñām utpādayet
現代漢譯 “世尊啊!於是這位家長就稱他為‘兒子’,而這個窮人在這位家長面前也產生了‘他是父親’的想法。
新主題句
護譯 (無)。
什譯 “即時長者、更與作字,名之為兒。

第242頁 / 共328頁