梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第427頁 / 共719頁

序號4-5

梵語 tat kasya hetoḥ [4-5-1] /yac cāsmād bhagavaṃs traidhātukān nirdhāvitā nirvāṇa-saṃjñino vayaṃ ca jarā-jīrṇāḥ [4-5-2] / tato bhagavann asmābhir apy anye bodhisattvā avavaditā abhūvann anuttarāyāṃ samyak-saṃbodhāv anuśiṣṭāś ca [4-5-3] na ca bhagavaṃs tatrāsmābhir ekam api spṛhā-cittam utpāditam abhūt [4-5-4]
現代漢譯 “為什麼?世尊啊!因為我們已經出離三界,自以為煩惱已完全滅盡,並且年邁衰老。世尊啊!於是我們勸導其它菩薩,並且教導(他們)有關無上正等正覺。然而,世尊啊!我們於此(無上正等正覺)沒有產生一絲渴求之心。
新主題鏈,因果複句
護譯 “其諸菩薩所可娛樂,如來勸發多所率化。鄙於三界而見催逐,常自惟忖謂獲滅度,今至疲憊,爾乃誨我以奇特誼,樂於等一,則發大意於無上正真道。
什譯 “所以者何?世尊令我等出於三界,得涅槃證。又今我等年已朽邁,於佛教化菩薩阿耨多羅三藐三菩提,不生一念好樂之心。

序號4-5-4

梵語 na ca bhagavaṃs [4-5-4-1] tatr [4-5-4-2] āsmābhir ekam api spṛhā-cittam [4-5-4-3] utpāditam abhūt [4-5-4-4]
梵語非連聲形式 na ca bhagavan tatra asmābhiḥ ekam api spṛhā-cittam utpāditam abhūt
現代漢譯 然而,世尊啊!我們於此(無上正等正覺)沒有產生一絲渴求之心。
護譯 樂於等一,則發大意。 [注] 4-5-3.的後續子句
什譯 不生一念好樂之心。 [注] 4-5-3.的後續子句

第427頁 / 共719頁