梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第533頁 / 共719頁

序號4-49

梵語 sarvathā te bhoḥ puruṣa na samanupaśyāmy ekam api pāpa-karma yathaiṣām anyeṣāṃ puruṣāṇāṃ karma kurvatām ime doṣāḥ saṃvidyante [4-49-1]
梵語非連聲形式 sarvathā te bhos puruṣa na samanupaśyāmi ekam api pāpa-karma yathā eṣām anyeṣām puruṣāṇām karma kurvatām ime doṣāḥ saṃvidyante
現代漢譯 “‘男子漢啊!我也不見你像其它工人一樣,有這些過失,你一件惡事都不做。
新主題句
護譯 (無)。
什譯 “‘都不見汝有此諸惡,如餘作人。

序號4-49-1

梵語 sarvathā [4-49-1-1] te [4-49-1-2] bhoḥ [4-49-1-3] puruṣa [4-49-1-4] na [4-49-1-5] samanupaśyāmy [4-49-1-7] ekam api [4-49-1-6] pāpa-karma [4-49-1-8] yath [4-49-1-9] aiṣām anyeṣāṃ puruṣāṇāṃ karma kurvatām [4-49-1-10] ime doṣāḥ [4-49-1-11] saṃvidyante [4-49-1-12]
梵語非連聲形式 sarvathā te bhos puruṣa na samanupaśyāmi ekam api pāpa-karma yathā eṣām anyeṣām puruṣāṇām karma kurvatām ime doṣāḥ saṃvidyante
現代漢譯 “‘男子漢啊!我也不見你像其它工人一樣,有這些過失,你一件惡事都不做。
新主題句
護譯 (無)。
什譯 “‘都不見汝有此諸惡,如餘作人。

第533頁 / 共719頁