梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第239頁 / 共328頁

序號4-48

梵語 mama ca tvayā bahu-karma-kṛtam imam saṃkāra-dhānam śodhayatā [4-48-1] na ca tvayā bhos puruṣa atra karma kurvatā śāṭhyam vā vakratā vā kauṭilyam vā mānas vā mrakṣas vā kṛta-pūrvas karoṣi vā [4-48-2]
現代漢譯 “‘你清潔糞池時,為我做了很多事。你在這裏做工時,以前你既沒做過欺詐、奸猾、歪曲、傲慢、虛偽之事,現在你也沒做。
新主題句
護譯 (無)。
什譯 “‘汝常作時,無有欺怠瞋恨怨言,

第239頁 / 共328頁