梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第528頁 / 共719頁

序號4-46

梵語 asti me bhoḥ puruṣa jīrṇa-śāṭī [4-46-1] /sacet tayā te kāryaṃ syād yācer ahaṃ te ’nupradāsyāmi [4-46-2] /yena-yena te bhoḥ puruṣa kāryam evaṃ-rūpeṇa pariṣkāreṇa taṃ-tam evāhaṃ te sarvam anupradāsyāmi [4-46-3] /nirvṛtas tvaṃ bhoḥ puruṣa bhava yādṛśas te pitā tādṛśas te ’haṃ mantavyaḥ [4-46-4]
現代漢譯 “‘男子漢啊!我有件舊衣服,你若需要它,就(向我)索求,我會給你。男子漢啊!你若有任何像這樣的衣食需求,我全都給你。男子漢啊!你就安心吧,應當把我視如你的父親。
新主題句
護譯 “‘僮僕侍使,男女大小,恣意所欲,一以相付。
什譯 “‘亦有老弊使人須者相給,好自安意。我如汝父,勿復憂慮。’”

序號4-46-4

梵語 nirvṛtas [4-46-4-1] tvaṃ [4-46-4-2] bhoḥ puruṣa bhava [4-46-4-3] yādṛśas te [4-46-4-6] pitā [4-46-4-4] [4-46-4-5] [4-46-4-7] tādṛśas te ’haṃ mantavyaḥ [4-46-4-8]
梵語非連聲形式 nirvṛtaḥ tvam bhos puruṣa bhava yādṛśaḥ te pitā tādṛśaḥ te aham mantavyaḥ
現代漢譯 男子漢!你安心吧!就像是你的父親一樣,你可以那樣看待我。
護譯 (無)。
什譯 好自安意。我如汝父,勿復憂慮。

第528頁 / 共719頁