梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第524頁 / 共719頁

序號4-45

梵語 saviśeṣaṃ te ’haṃ vetanakaṃ dāsyāmi [4-45-1] / yena-yena ca te kāryaṃ bhavet tad viśrabdhaṃ māṃ yācer yadi vā kuṇḍa-mūlyena yadi vā kuṇḍikā-mūlyena yadi vā sthālikā-mūlyena yadi vā kāṣṭha-mūlyena yadi vā lavaṇa-mūlyena yadi vā bhojanena yadi vā prāvaraṇena [4-45-2]
現代漢譯 “‘我將會給你額外的薪水。你有任何需要:或盆、或壺、或水罐、或木柴、或鹽、或食物、或衣服,都可以沒有保留地向我索求。
新主題句
護譯 “‘吾有妙寶,夜光明珠,琦珍璝異,皆為汝施。
什譯 “‘當加汝價。諸有所須瓫器米麵鹽醋之屬,莫自疑難。

序號4-45-2

梵語 yena-yena [4-45-2-1] ca [4-45-2-2] te [4-45-2-3] kāryaṃ [4-45-2-4] bhavet [4-45-2-5] [4-45-2-6] tad viśrabdhaṃ [4-45-2-7] māṃ [4-45-2-8] yācer [4-45-2-9] yadi vā kuṇḍa-mūlyena yadi vā kuṇḍikā-mūlyena yadi vā sthālikā-mūlyena yadi vā kāṣṭha-mūlyena yadi vā lavaṇa-mūlyena yadi vā bhojanena yadi vā prāvaraṇena [4-45-2-10]
梵語非連聲形式 yena-yena ca te kāryam bhavet tat viśrabdham mām yāceḥ yadi vā kuṇḍa-mūlyena yadi vā kuṇḍikā-mūlyena yadi vā sthālikā-mūlyena yadi vā kāṣṭha-mūlyena yadi vā lavaṇa-mūlyena yadi vā bhojanena yadi vā prāvaraṇena
現代漢譯 你若有任何需求,不管是盆、壺、水罐、木柴、鹽,還是飲食衣服,你就沒有保留地向我索求吧。
護譯 有妙寶,夜光明珠,琦珍璝異。
什譯 諸有所須瓫器米麵鹽醋之屬,莫自疑難。

第524頁 / 共719頁