梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第236頁 / 共328頁

序號4-45

梵語 saviśeṣaṃ te ’haṃ vetanakaṃ dāsyāmi [4-45-1] / yena-yena ca te kāryaṃ bhavet tad viśrabdhaṃ māṃ yācer yadi vā kuṇḍa-mūlyena yadi vā kuṇḍikā-mūlyena yadi vā sthālikā-mūlyena yadi vā kāṣṭha-mūlyena yadi vā lavaṇa-mūlyena yadi vā bhojanena yadi vā prāvaraṇena [4-45-2]
現代漢譯 “‘我將會給你額外的薪水。你有任何需要:或盆、或壺、或水罐、或木柴、或鹽、或食物、或衣服,都可以沒有保留地向我索求。
新主題句
護譯 “‘吾有妙寶,夜光明珠,琦珍璝異,皆為汝施。
什譯 “‘當加汝價。諸有所須瓫器米麵鹽醋之屬,莫自疑難。

第236頁 / 共328頁