梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第522頁 / 共719頁

序號4-44

梵語 ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva mā bhūyo ’nyatra gamiṣyasi [4-44-1]
梵語非連聲形式 iha eva tvam bhos puruṣa karma kuruṣva mā bhūyas anyatra gamiṣyasi
現代漢譯 “‘男子漢啊!你就在這裡幹活,不要再去別的地方了。’
祈使句
護譯 “‘爾從本來何所興立?何所繫屬?捨吾他行,勤苦饑寒。吾以耄矣,以情相告,便時納娶,嬉遊飲食,以康祚胤。吾所造業,不可訾計,眾寶具足,子知之乎!求汝積年,而戀惡友,今乃來歸,宜除瑕垢。
什譯 “‘咄,男子!汝常此作,勿復餘去。

序號4-44-1

梵語 iha [4-44-1-1] iva [4-44-1-2] tvaṃ [4-44-1-3] bhoḥ [4-44-1-4] puruṣa [4-44-1-5] karma kuruṣva [4-44-1-6] [4-44-1-7] bhūyo [4-44-1-8] ’nyatra [4-44-1-9] gamiṣyasi [4-44-1-10]
梵語非連聲形式 iha eva tvam bhos puruṣa karma kuruṣva mā bhūyas anyatra gamiṣyasi
現代漢譯 “‘男子漢啊!你就在這裡幹活,不要再去別的地方了。’
祈使句
護譯 “‘爾從本來何所興立?何所繫屬?捨吾他行,勤苦饑寒。吾以耄矣,以情相告,便時納娶,嬉遊飲食,以康祚胤。吾所造業,不可訾計,眾寶具足,子知之乎!求汝積年,而戀惡友,今乃來歸,宜除瑕垢。
什譯 “‘咄,男子!汝常此作,勿復餘去。

第522頁 / 共719頁