梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第234頁 / 共328頁

序號4-43

梵語 anenopāyena taṃ putram ālapet saṃlapec cainaṃ vadet [4-43-1]
梵語非連聲形式 anena upāyena tam putram ālapet saṃlapet ca enam vadet
現代漢譯 “藉此方法,跟兒子攀談,並說了這個:
4-41.的後續子句
護譯 (無)。
什譯 “以方便故,得近其子。後復告言:

第234頁 / 共328頁