梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第233頁 / 共328頁

序號4-42

梵語 atha khalu sa gṛha-patiḥ svakān niveśanād avatīryāpanayitvā [4-42-1] mālyābharaṇāny [4-42-2] apanayitvā mṛdukāni vastrāṇi caukṣāṇy udārāṇi [4-42-3] malināni vastrāṇi prāvṛtya [4-42-4] dakṣiṇena pāṇinā piṭakaṃ parigṛhya [4-42-5] pāṃsunā sva-gātraṃ dūṣayitvā [4-42-6] dūrata eva saṃbhāṣamāṇo yena sa daridra-puruṣas tenopasaṃkrāmed [4-42-7] upasaṃkrāmyaivaṃ vadet [4-42-8] / vahantu bhavantaḥ piṭakāni mā tiṣṭhata harata pāṃsūni [4-42-9]
現代漢譯 “於是這位家長從自己的住宅走下來,摘去花環和裝飾,脫下高貴柔軟的乾淨衣服,穿上髒衣服,右手拎起土筐,用塵土弄髒自己的身體,從遠處打著招呼,走近窮人。走近之後,這樣說道:‘您們背上土筐,運送塵土,不要停歇。’
4-41.的後續子句,連動式
護譯 “脫故所著,沐浴其身,右手洗之,以寶瓔珞香華被服,光曜其體,皆令清淨,而告之曰:
什譯 “即脫瓔珞、細軟上服、嚴飾之具,更著麁弊垢膩之衣,塵土坌身,右手執持除糞之器,狀有所畏。語諸作人:‘汝等勤作,勿得懈息。’

第233頁 / 共328頁