梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2723頁 / 共4097頁

序號4-41

梵語 sa cāḍhyaḥ puruṣo gavākṣa-vātāyanena taṃ svakaṃ putraṃ paśyet saṃkāra-dhānaṃ śodhayamānam [4-41-1] /dṛṣṭvā ca punar āścarya-prāpto bhavet [4-41-2]
現代漢譯 “這個富人通過窗戶觀看自己的兒子清理糞池,看見之後,再次感到驚奇。
新主題句
護譯 “父於窓牖遙見其子所為超絕。
什譯 “其父見子,湣而怪之。又以他日,於窓牖中遙見子身,羸瘦憔悴,糞土塵坌,汙穢不淨。

序號4-41-1

梵語 sa cāḍhyaḥ puruṣo [4-41-1-1] gavākṣa-vātāyanena [4-41-1-2] taṃ svakaṃ putraṃ [4-41-1-3] paśyet [4-41-1-4] saṃkāra-dhānaṃ śodhayamānam [4-41-1-5]
梵語非連聲形式 saḥ ca āḍhyaḥ puruṣaḥ gavākṣa-vātāyanena tam svakam putram paśyet saṃkāra-dhānam śodhayamānam
現代漢譯 這個富人通過窗戶和通風口觀看自己的兒子清理糞池。
護譯 父於窓牖遙見其子所為超絕。
什譯 其父……於窓牖中遙見子身,羸瘦憔悴,糞土塵坌,汙穢不淨。

序號4-41-1-3

梵語 tam svakam putram
現代漢譯 自己的這個兒子。
護譯 其子。
什譯 子、子身。

tam ⇨ tad dem.m.sg.Ac. 這。限定putram。
svakam ⇨ svaka adj.m.sg.Ac. 自己的。修飾putram。
putram ⇨ putra m.sg.Ac. 兒子。

第2723頁 / 共4097頁