梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第232頁 / 共328頁

序號4-41

梵語 sa cāḍhyaḥ puruṣo gavākṣa-vātāyanena taṃ svakaṃ putraṃ paśyet saṃkāra-dhānaṃ śodhayamānam [4-41-1] /dṛṣṭvā ca punar āścarya-prāpto bhavet [4-41-2]
現代漢譯 “這個富人通過窗戶觀看自己的兒子清理糞池,看見之後,再次感到驚奇。
新主題句
護譯 “父於窓牖遙見其子所為超絕。
什譯 “其父見子,湣而怪之。又以他日,於窓牖中遙見子身,羸瘦憔悴,糞土塵坌,汙穢不淨。

第232頁 / 共328頁