梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第231頁 / 共328頁

序號4-40

梵語 atha khalu tau dvau puruṣau sa ca daridra-puruṣo vetanaṃ gṛhītvā tasya mahā-dhanasya puruṣasyāntikāt tasminn eva niveśane saṃskāra-dhānaṃ śodhayeyuḥ [4-40-1] / tasyaiva ca mahā-dhanasya puruṣasya gṛha-parisare kaṭapali-kuñcikāyāṃ vāsaṃ kalpayeyuḥ [4-40-2]
現代漢譯 “然後,這二人和那個窮人從富人那裡拿了報酬後,就在富人家裡清理糞池,並住在緊臨富人住宅的茅屋中。
新主題句,連動式
護譯 “時子於廐調習車馬,繕治珍寶,轉復教化家內小大。
什譯 “爾時窮子先取其價,尋與除糞。

第231頁 / 共328頁