梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第506頁 / 共719頁

序號4-38

梵語 sacet sa evaṃ vadet kiṃ karma kartavyam iti [4-38-1] sa yuvābhyām evaṃ vaktavyaḥ saṃkāra-dhānaṃ śodhayitavyaṃ sahāvābhyām iti [4-38-2]
現代漢譯 “如果他問:‘有甚麼工作要做?’你倆可以這樣對他說:‘和我倆一起清理糞池。’
新主題鏈,假設複句
護譯 “假有問者,答亦如之:‘當調車馬,嚴治寶物,恣意賜與。’
什譯 “‘若言:“欲何所作?”便可語之:“雇汝除糞。我等二人亦共汝作。” ’

序號4-38-2

梵語 sa [4-38-2-1] yuvābhyām [4-38-2-2] evaṃ [4-38-2-3] vaktavyaḥ [4-38-2-4] saṃkāra-dhānaṃ śodhayitavyaṃ sahāvābhyām iti [4-38-2-5]
梵語非連聲形式 saḥ yuvābhyām evam vaktavyaḥ saṃkāra-dhānam śodhayitavyam saha āvābhyām iti
現代漢譯 你倆可以這樣對他說:‘和我倆一起清理糞池。’
護譯 答亦如之。 [注] 主句。
什譯 便可語之:“雇汝除糞。我等二人亦共汝作。” [注] 主句。“便”為增譯的關聯詞。

第506頁 / 共719頁