梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第229頁 / 共328頁

序號4-38

梵語 sacet sa evaṃ vadet kiṃ karma kartavyam iti [4-38-1] sa yuvābhyām evaṃ vaktavyaḥ saṃkāra-dhānaṃ śodhayitavyaṃ sahāvābhyām iti [4-38-2]
現代漢譯 “如果他問:‘有甚麼工作要做?’你倆可以這樣對他說:‘和我倆一起清理糞池。’
新主題鏈,假設複句
護譯 “假有問者,答亦如之:‘當調車馬,嚴治寶物,恣意賜與。’
什譯 “‘若言:“欲何所作?”便可語之:“雇汝除糞。我等二人亦共汝作。” ’

第229頁 / 共328頁