梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第504頁 / 共719頁

序號4-37

梵語 gacchatāṃ bhavantau yo ’sau puruṣa ihāgato ’bhūt [4-37-1] / taṃ yuvāṃ dvi-guṇayā divasa-mudrayātma-vacanenaiva bharayitveha mama niveśane karma kārāpayethām [4-37-2]
現代漢譯 “您們二位過去,如果那人回到這裡,你們就用自已的話,以雙倍工錢雇用他在我家裡幹活。imv.
祈使句
護譯 “‘汝便自去,與小眾俱。子來至此而再致印,曰:“至此宅有所調飾。”父付象馬,即令粗習。
什譯 “‘汝可詣彼,徐語窮子:“此有作處,倍與汝直。”窮子若許,將來使作。

序號4-37-2

梵語 taṃ [4-37-2-1] yuvāṃ [4-37-2-2] dvi-guṇayā divasa-mudrayā [4-37-2-3] tma-vacanena [4-37-2-4] [4-37-2-5] iva bharayitv [4-37-2-6] eha mama niveśane [4-37-2-7] karma [4-37-2-8] kārāpayethām [4-37-2-9]
梵語非連聲形式 tam yuvām dvi-guṇayā divasa-mudrayā ātma-vacanena eva bharayitvā iha mama niveśane karma kārāpayethām
現代漢譯 你倆就用自已的話,以雙倍工錢雇用他在我家裡幹活。
護譯 再致印,曰:“至此宅有所調飾。”父付象馬,即令粗習。
什譯 “此有作處,倍與汝直。”……將來使作。

第504頁 / 共719頁