梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第227頁 / 共328頁

序號4-36

梵語 atha khalu sa gṛha-patis tasya daridra-puruṣasyākarṣaṇa-hetor upāya-kauśalyaṃ prayojayet [4-36-1] / sa tatra dvau puruṣau prayojayed durvarṇāv alpaujaskau [4-36-2]
現代漢譯 “這時,這位家長為了吸引窮人,運用方便善巧,把兩個沒精打采、長相醜陋之人派去那裡。
新主題句
護譯 “父知子緣,方便與語:
什譯 “爾時長者將欲誘引其子而設方便,密遣二人,形色憔悴無威德者:

第227頁 / 共328頁