梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第500頁 / 共719頁

序號4-35

梵語 atha khalu sa daridra-puruṣa idaṃ vacanaṃ śrutvāścaryādbhuta-prāpto [4-35-1] bhavet [4-35-2] /sa utthāya tasmāt pṛthivī-pradeśād [4-35-3] yena daridra-vīthī tenopasaṃkrāmed āhāra-cīvara-paryeṣṭi-hetoḥ [4-35-4]
現代漢譯 “這時,這個窮人聽到這番話,深感驚奇。他從地上站起後,便走向貧窮集市,求索衣食。
新主題句,連動式
護譯 “窮子怪之,得未曾有,則從坐起,行詣貧裡,求衣索食。
什譯 “窮子歡喜,得未曾有,從地而起,往至貧裡、以求衣食。

序號4-35-4

梵語 yena daridra-vīthī tenopasaṃkrāmed [4-35-4-1] [4-35-4-2] āhāra-cīvara-paryeṣṭi-hetoḥ [4-35-4-3]
梵語非連聲形式 yena daridra-vīthī tena upasaṃkrāmet āhāra-cīvara-paryeṣṭi-hetoḥ
現代漢譯 前往貧窮集市,求索衣食。
護譯 行詣貧裡。求衣索食。 [注] 核心動詞句↔連動式的VP3
什譯 往至貧裡,以求衣食。 [注] 核心動詞句↔連動式的VP3

第500頁 / 共719頁