梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第497頁 / 共719頁

序號4-35

梵語 atha khalu sa daridra-puruṣa idaṃ vacanaṃ śrutvāścaryādbhuta-prāpto [4-35-1] bhavet [4-35-2] /sa utthāya tasmāt pṛthivī-pradeśād [4-35-3] yena daridra-vīthī tenopasaṃkrāmed āhāra-cīvara-paryeṣṭi-hetoḥ [4-35-4]
現代漢譯 “這時,這個窮人聽到這番話,深感驚奇。他從地上站起後,便走向貧窮集市,求索衣食。
新主題句,連動式
護譯 “窮子怪之,得未曾有,則從坐起,行詣貧裡,求衣索食。
什譯 “窮子歡喜,得未曾有,從地而起,往至貧裡、以求衣食。

序號4-35-1

梵語 atha khalu [4-35-1-1] sa daridra-puruṣa [4-35-1-2] idaṃ vacanaṃ [4-35-1-3] śrutvā [4-35-1-4] ścaryādbhuta-prāpto
梵語非連聲形式 atha khalu saḥ daridra-puruṣaḥ idam vacanam śrutvā (āścarya-adbhuta-prāptaḥ)
現代漢譯 這時,這個窮人聽到這番話後,(深感驚奇。)

第497頁 / 共719頁