梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第496頁 / 共719頁

序號4-34

梵語 atha khalu bhagavan sa gṛha-patir anyataraṃ puruṣam āmantrayet [4-34-1] /gaccha tvaṃ bhoḥ puruṣa /enaṃ daridra-puruṣam evaṃ vadasva [4-34-2] /gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi mukto ’si [4-34-3] /evaṃ vadati sa puruṣas tasmai pratiśrutya yena sa daridra-puruṣas tenopasaṃkrāmed upasaṃkramya taṃ daridra-puruṣam evaṃ vadet [4-34-4] /gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi mukto ’sīti [4-34-5]
現代漢譯 “世尊啊!這時這位家長對某個僕人說:‘先生啊,你過去,這麼對那個窮人說:“走吧,先生!你被放了,任憑你想做什麼都行。”’這個人聽到這樣對他說後,走近那個窮人,對窮人這樣說道:“走吧!先生!你被放了,任憑你想做什麼都行。”
新主題句
護譯 “‘今且恣汝,隨意所奉。’
什譯 “使者語之:‘我今放汝,隨意所趣。’

序號4-34-5

梵語 gaccha [4-34-5-1] tvaṃ [4-34-5-2] bhoḥ [4-34-5-3] puruṣa [4-34-5-4] yenākāṅkṣasi [4-34-5-5] mukto ’sīti [4-34-5-6] [4-34-5-7]
梵語非連聲形式 gaccha tvam bhos puruṣa yena ākāṅkṣasi muktaḥ asi iti
現代漢譯 “先生!你想去哪就去哪,你被釋放了。”
護譯 今且恣汝,隨意所奉。 [注] iti結構↔直接引語
什譯 我今放汝,隨意所趣。 [注] iti結構↔直接引語

第496頁 / 共719頁