梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第495頁 / 共719頁

序號4-34

梵語 atha khalu bhagavan sa gṛha-patir anyataraṃ puruṣam āmantrayet [4-34-1] /gaccha tvaṃ bhoḥ puruṣa /enaṃ daridra-puruṣam evaṃ vadasva [4-34-2] /gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi mukto ’si [4-34-3] /evaṃ vadati sa puruṣas tasmai pratiśrutya yena sa daridra-puruṣas tenopasaṃkrāmed upasaṃkramya taṃ daridra-puruṣam evaṃ vadet [4-34-4] /gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi mukto ’sīti [4-34-5]
現代漢譯 “世尊啊!這時這位家長對某個僕人說:‘先生啊,你過去,這麼對那個窮人說:“走吧,先生!你被放了,任憑你想做什麼都行。”’這個人聽到這樣對他說後,走近那個窮人,對窮人這樣說道:“走吧!先生!你被放了,任憑你想做什麼都行。”
新主題句
護譯 “‘今且恣汝,隨意所奉。’
什譯 “使者語之:‘我今放汝,隨意所趣。’

序號4-34-4

梵語 evaṃ [4-34-4-1] vadati [4-34-4-2] sa puruṣas [4-34-4-3] tasmai [4-34-4-4] pratiśrutya [4-34-4-5] yena sa daridra-puruṣas ten [4-34-4-6] opasaṃkrāmed [4-34-4-7] upasaṃkramya [4-34-4-8] taṃ daridra-puruṣam [4-34-4-9] evaṃ vadet [4-34-4-10]
梵語非連聲形式 evam vadati saḥ puruṣaḥ tasmai pratiśrutya yena saḥ daridra-puruṣaḥ tena upasaṃkrāmet upasaṃkramya tam daridra-puruṣam evam vadet
現代漢譯 他如此說。這個僕人答應他後,走近那個窮人之後,便這樣對窮人說道:
護譯 (無)。
什譯 使者語之。

第495頁 / 共719頁