梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第225頁 / 共328頁

序號4-34

梵語 atha khalu bhagavan sa gṛha-patir anyataraṃ puruṣam āmantrayet [4-34-1] /gaccha tvaṃ bhoḥ puruṣa /enaṃ daridra-puruṣam evaṃ vadasva [4-34-2] /gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi mukto ’si [4-34-3] /evaṃ vadati sa puruṣas tasmai pratiśrutya yena sa daridra-puruṣas tenopasaṃkrāmed upasaṃkramya taṃ daridra-puruṣam evaṃ vadet [4-34-4] /gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi mukto ’sīti [4-34-5]
現代漢譯 “世尊啊!這時這位家長對某個僕人說:‘先生啊,你過去,這麼對那個窮人說:“走吧,先生!你被放了,任憑你想做什麼都行。”’這個人聽到這樣對他說後,走近那個窮人,對窮人這樣說道:“走吧!先生!你被放了,任憑你想做什麼都行。”
新主題句
護譯 “‘今且恣汝,隨意所奉。’
什譯 “使者語之:‘我今放汝,隨意所趣。’

第225頁 / 共328頁