梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第491頁 / 共719頁

序號4-33

梵語 atha khalu bhagavan sa gṛha-patir upāya-kauśalyena na kasya-cid ācakṣen mamaiṣa putra iti [4-33-1]
梵語非連聲形式 atha khalu bhagavan saḥ gṛha-patiḥ upāya-kauśalyena na kasya-cid ācakṣen mama eṣaḥ putraḥ iti
現代漢譯 “世尊啊!於是這位家長透過方法上的善巧,不告訴任何人:‘這是我的兒子。’
4-32.的後續子句
護譯 “以權告子:
什譯 “而以方便,不語他人雲是我子。

序號4-33-1

梵語 atha khalu [4-33-1-1] bhagavan [4-33-1-2] sa gṛha-patir [4-33-1-3] upāya-kauśalyena [4-33-1-4] [4-33-1-5] na kasya-cid [4-33-1-6] ācakṣen [4-33-1-7] mamaiṣa putra [4-33-1-8] iti [4-33-1-9]
梵語非連聲形式 atha khalu bhagavan saḥ gṛha-patiḥ upāya-kauśalyena na kasya-cid ācakṣen mama eṣaḥ putraḥ iti
現代漢譯 “世尊啊!於是這位家長透過方法上的善巧,不告訴任何人:‘這是我的兒子。’
4-32.的後續子句
護譯 “以權告子:
什譯 “而以方便,不語他人雲是我子。

第491頁 / 共719頁